बुद्धत्ता

(Redirected from Buddhattā)

Yaṃ pana kiñci atthi ñeyyaṃ nāma, sabbasseva buddhattā vimokkhantikaññāṇavasena buddho. Yasmā vā cattāri saccāni attanāpi bujjhi, aññepi satte bodhesi, tasmā evamādīhipi kāraṇehi buddho. Imassa ca panatthassa viññāpanatthaṃ bujjhitā saccānīti buddho. Bodhetā pajāyāti buddhoti evaṃ pavatto sabbopi niddesanayo (mahāni. 192) paṭisambhidānayo (paṭi. ma. 1.162) vā vitthāretabbo. (Visuddhimagge I. 141)

यम् पन्न किञ्चि अत्थि न्येय्या नाम, सब्बसेव बुद्धत्ता विमोक्खन्तिकन्न्याणवसेन बुद्धो। यस्मा वा चत्तारि सच्चानि अत्तनापि बुज्झि, अन्न्येपि सत्ते बोधेसि, तस्मा एवमादीहिपि कारणेहि बुद्धो। इमस्स च पनत्थस्स विन्न्यपनात्थम् बुज्झिता सच्चानीति बुद्धो। बोधेता पजायाति बुद्धोति एवम् पवत्तो साब्बोपि निद्देसानयो (महानि. १९२) पटिसम्भिदानयो (पटि. म. १.१६२) वा वित्थरेतब्बो (विसुद्धिमग्गे १.१४१)।