पालि Pāli

पालि पाचीनभारतवस्सस्स एका भासा अत्थि। एसा भारतयोरोपीयपरिवारस्स एका पाकट अत्थि। एसा बोद्ध तिपिटिकस्स भासारूपेनापि पसिद्धा। पालि तु ब्राह्मी परिवारस्स लिपिसु लिखीयति।

Burmese Kammavaca manuscript written in Pali in the 'Burmese' script.

'पालि' सद्दस्स उप्पत्ति सम्पादेतु

पालि सद्दस्स उप्पत्ति विसये नाना मतानि होन्ति। कोचि एतं पाठसद्दा कोचि च पायड (प्राकृत) सद्दा उप्पन्नं मञ्ञति।

बाह्यतन्तूनि सम्पादेतु

सद्दकोसा :

गण्ठा :

पालि अध्ययनं :

संवाद समूहो :

पालि साफ्टवेयर इच्चेतानि एवं उपकरणानि :