पोत्थकं: Difference between revisions

Content deleted Content added
m →‎External links: All info is kept in Wikidata, removed: {{Link FA|la}} using AWB (10896)
m translation & cleaning
Line ४:
{{Literature}}
 
पोत्थकं तु लिखितस्स, मुद्दितस्स, निदस्सनयुत्तस्स अथवा रित्तस्स येव पत्तसंगहस्स सञ्ञा होति। पोत्थकानं रचना मसिना, पत्तेहि, पार्चमेन्ट'ति अनेन अथवा अञ्ञेहि पदत्थेहि होति। सामाञ्ञतो पोत्थकं एके पास्से तन्तुना बद्धा होति। पोत्थकस्स एको अवयवो पत्तं ति कथीयति।
 
पोत्थकं साहिच्चे रचनानं पकारो पि होति।
== सन्दब्भा ==