काय: Difference between revisions

Content deleted Content added
No edit summary
Line ३६:
 
==ग्रन्था==
[[तिपितक]]स्य [[सुत्तपिटक]]स्य [[खुद्दकनिकाय]]स्य [[खुद्दकपाठपाळि]]स्य [[द्वत्तिसाकारो]] सुत्त इस्मियं <ref>[http://www.tipitaka.org/deva/ तिपिटक अर्ग]</ref>-
'''द्वत्तिंसाकारो'''
 
अत्थि इमस्मिं काये –
 
केसा लोमा नखा दन्ता तचो,
 
मंसं न्हारु अट्ठि अट्ठिमिञ्‍जं वक्‍कं,
 
हदयं यकनं किलोमकं पिहकं पप्फासं,
 
अन्तं अन्तगुणं उदरियं करीसं मत्थलुङ्गं,
 
पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो,
 
अस्सु वसा खेळो सिङ्घाणिका लसिका
 
मुत्तं, मत्थके मत्थलुङ्गन्ति॥
 
==गच्छामि==