बुद्धत्ता: Difference between revisions

Content deleted Content added
m r2.7.1) (robot Adding: hu:Buddhaiság
m robot Adding: map-bms:Buddha; अंगराग परिवर्तन
Line १:
YaṃYaṃ pana kiñci atthi ñeyyaṃ ñeyyaṃ nāmanāma, sabbasseva buddhattā buddhattā vimokkhantikaññāṇavasena vimokkhantikaññāṇavasena buddho. Yasmā Yasmā vā cattāricattāri
[[sacca|saccānisaccāni]] attanāpi attanāpi bujjhi, aññepi satte bodhesi, tasmā tasmā evamādīhipi kāraṇehievamādīhipi kāraṇehi buddho. Imassa ca panatthassa viññāpanatthaṃviññāpanatthaṃ
''bujjhitā saccānītibujjhitā saccānīti buddho. Bodhetā Bodhetā pajāyāti pajāyāti buddho''ti evaṃ evaṃ pavatto sabbopi niddesanayo (mahānimahāni. 192) paṭisambhidānayopaṭisambhidānayo
(paṭipaṭi. ma. 1.162) vā vitthāretabbovitthāretabbo. (Visuddhimagge I. 141)
 
यम् पन्न किञ्चि अत्थि न्येय्या नाम, सब्बसेव बुद्धत्ता विमोक्खन्तिकन्न्याणवसेन बुद्धो। यस्मा वा चत्तारि सच्चानि अत्तनापि बुज्झि, अन्न्येपि सत्ते बोधेसि, तस्मा एवमादीहिपि कारणेहि बुद्धो। इमस्स च पनत्थस्स विन्न्यपनात्थम् ''बुज्झिता सच्चानीति बुद्धो। बोधेता पजायाति बुद्धो''ति एवम् पवत्तो साब्बोपि निद्देसानयो (महानि. १९२) पटिसम्भिदानयो (पटि. म. १.१६२) वा वित्थरेतब्बो (विसुद्धिमग्गे १.१४१)।
 
[[af:Boeddha]]
Line ३८:
[[lo:ພຣະພຸດທະເຈົ້າ]]
[[lt:Buda]]
[[map-bms:Buddha]]
[[mdf:Будда]]
[[ml:ബുദ്ധന്‍]]