असमरज्जं

पटिरूप:Infobox settlement असमरज्जं भारतस्स पुब्बोत्तरदिसि विज्जमानं किञ्चन रज्जं। भारतस्स सीमाप्पदेसे विज्जमानं एतं रज्जं। रज्जस्स वित्थारो 78,466 कि.मी.वग्गमितो अत्थि। अस्स रज्जस्स उत्तरे अरुणाचलप्पदेसरज्जं, पुब्बे नागालेण्डरज्जं तथा मणिपुररज्जं, दक्खिने मिजोरमरज्जं तथा च मेघालयरज्जं, पच्छिमे च बाङ्गलादेसो होन्ति। अस्स रज्जस्स राजधानी दिसपुरं अत्थि।

इतिहासोEdit

पाचीनभारतीयगण्ठेसु अस्स पदेसस्स नाम प्रागज्योतिषपुरं इति अहु। पुराणानं आधारेण कामरूप अस्स रज्जस्स राजधानी अहु ति ज्ञायते। महाभारतकालम्हा आरब्भ भास्करवम्मस्स कालं यावं एकस्स येव वंसस्स सासनम् अहु इति। अभिलेखेसु उल्लेखा दिस्सन्ति।

मजूलिदीपोEdit

मजूलिदीपो असमरज्जे ब्रह्मपुत्तनदेन निम्मितो विस्सस्स अतिविसालदीपो। अहोमवंसीयानं सासनकाले एसो पदेसो अतिविय धनसाली अहु। निसग्गस्स जीववेविद्धं एत्थ दिस्सति। एत्थ खगा पाणिनो विसिट्ठा कीटा च होन्ति। विस्ससंस्थाय एसो पदेसो विस्सपरम्पराठानमिति उग्घुट्ठं। एत्थ बहवो वेष्णवमतानुयायिनो होन्ति। एत्थ गन्तुं विमानधूमसकटवाहनसम्पक्को च होति। समीपे दोहारत् इति नगरं अत्थि।

मण्डलानिEdit

असमरज्जे २७ मण्डलानि होन्ति।

   

वीथिकाEdit

सम्पक्कतन्तूनिEdit


पटिरूप:भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च वर्गः: भारतस्य राज्यानि वर्गः: भारतम्